Saptavidhānuttarastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तविधानुत्तरस्तोत्रम्

saptavidhānuttarastotram



namaḥ śrīlokanāthāya



amitaruciśiraḥsthaṃ padmapatrāyatākṣaṃ

duritakṛtavināśaṃ mohamāyā'hitākṣam |

karadhṛtakanakābjaṃ lokapālaikadakṣaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 1 ||



aruṇavaruṇaśobhābodhivijñānahetuṃ

maṇimayamukuṭaṃ saṃsārakāmbhodhisetum |

kṛtamanasijanāśaṃ bodhisattvādiketuṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 2 ||



sarasijakṛtavāsaṃ dūrakandarpapāśaṃ

suranaradanujāśaṃ pūrṇacandraprakāśam |

sukṛtajanavilāsaṃ koṭisūryāvabhāsaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 3 ||



urasi vihitanāgaṃ mocitāśeṣarāgaṃ

bhavajaladhivibhāgaṃ mokṣasaukhyaikamārgam |

pratapitakanakāṅgaṃ bodhibodhaikarāgaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 4 ||



jinavarasutarājaṃ muktimālāvirājaṃ

sulalitaphaṇirājaṃ kīrṇitācābhirājam |

pramuditavalirājaṃ pālitāmartyarājaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 5 ||



dhṛtamadhukararūpaṃ kṣuptipāsāntakūpaṃ

sucaritahayarūpaṃ siṃhalādantabhūpam |

agurusurabhidhūpaṃ dhāritāśeṣarūpaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 6 ||



trividhavidhṛtapāpaṃ me harantaṃ tritāpaṃ

pratidinamitijāpaṃ devacakre vilāpam |

nirayabhayakalāpaṃ bhedakājñānacāpaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 7 ||



vihitaśubhajanānāṃ muktitāpodyatānāṃ

vigalitakaluṣāṇāṃ bhaktipūjāratānām |

varakuśalasamūhaṃ saṃprapede svabhaktyā

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 8 ||



daśabalakṛtasiddhiṃ saṃvadhe buddhabodhiṃ

jananamaraṇabhītaṃ mārapāśābhinītam |

manasi malinavṛtte pūritājñānavitte

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 9 ||



pravarasugataratnaṃ dharmakāyaṃ saṃsaṃghaṃ

kṣaraṇamiha prayāmi kāritānaṅgabhaṅgam |

pramuditamanasāptaṃ bodhilābhaikayatnaṃ

praṇamitaśirasā'haṃ naumi taṃ lokanātham || 10 ||



śrīlokanāthacaraṇāmbujabhaktipadma-

pīyūṣanandaracitānativistarāḍhyam |

yatsaptadhārcanayutaṃ sarasātihṛdyaṃ

saukhyāvatīgamanamārgakaraṃ tu sadyaḥ || 11 ||



stutvā lokaguruṃ munīśvaramimaṃ sarvārthasiddhipradaṃ

yatpuṇyaṃ samupārjitaṃ vrajatu tatpuṇyena saukhyāvatīm |

śrīlokeśvarapādapaṅkajarasollāsaikaharṣoditaṃ

lokakleśaharaṃ sudurjayavaraṃ jitvā pramuktāmalam || 12 ||



śrīmadāryāvalokiteśvarasya saptavidhānuttararastotraṃ samāptam |